mercredi 1 septembre 2010

Chapitre 01


atha prathamo'dhyāyaḥ | arjunaviṣādayogaḥ
1. - le Yoga du Désarroi d'Arjuna
ou arjuna viṣāda yoga
dhṛtarāṣṭra uvāca
dharmakṣetre kurukṣetre sāmavetā yuyutsavaḥ 
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya
1-1 Dhṛtarāṣṭra dit: Sur le champ du Dharma [dharmakṣetre], sur le champ des Kuru [kurukṣetre], que [kiṁ] firent [akurvata] en vérité [eva] mon peuple [māmakāḥ] et les Pāṇḍavā [pāṇḍavāḥ ca], assemblés {réunis} [samavetāḥ] et impatients de combattre [yuyutsavaḥ], ô Sañjaya?
sañjaya uvāca
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā
ācāryamupasaṁgamya rājā vacanamabravīt
1-2 Sañjaya dit: Alors [tu] voyant [dṛṣṭvā] l'armée [anīkaṁ] des Pāṇḍava rangée en ordre de bataille [vyūḍhaṁ], le roi [rājā] Duryodhana [duryodhanaḥ], s'approcha [upasaṅgamya] alors [tadā] de (son) Maître (Droṇa) [ācāryaṁ] et prononça [abravīt] ces paroles [vacanaṁ]:
paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm
vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā
1-3 Regarde [paśya], ô Maître [ācārya], cette [etāṁ] immense {puissante} [mahatīṁ] armée [camūṁ] des fils [putrāṇāṁ] de Pāṇḍu, disposée en ordre de bataille [vyūḍhāṁ] par le fils [putreṇa] de Drupada, ton [tava] sage [dhīmatā] disciple [śiṣyeṇa].
atra śūrā maheṣvāsā bhīmārjunasamā yudhi
yuyudhāno virāṭaśca drupadaśca mahārathaḥ
1-4 Voici [atra] les héros [śūrāḥ], les grands {les puissants} archers [maheśvāsāḥ] égaux [samāḥ] dans la bataille [yudhi] à Bhīma et à Arjuna: Yuyudhāna [yuyudhānaḥ], Virāṭa [virāṭaḥ] et Drupada [drupadaḥ ca], le grand guerrier sur char [mahārathaḥ],
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān
purujitkuntibhojaśca śaibyaśca narapuṁgavaḥ
1-5 Dhṛṣṭaketu [dhṛṣṭaketuḥ], Cekitāna [cekitānaḥ] et le roi [rājan ca] puissant {vaillant} [vīryavān] de Kāśi, Purujit et Kuntibhoja [kuntibhojaḥ], ainsi que [ca] le prince des Śibi [śaibyaḥ], taureau parmi les hommes [narapuṅgavaḥ],
yudhāmanyuśca vikrānta uttamaujāśca vīryavān
saubhadro draupadeyāśca sarva eva mahārathāḥ
1-6 Yudhāmanyu [yudhāmanyuḥ] l'héroïque {le courageux} [vikrāntaḥ] et Uttamaujas [uttamaujāḥ] le vaillant {le puissant} [vīryavān], le fils de Subhadrā [saubhadraḥ] et les fils de Draupadī [draupadeyāḥ], tous [sarve] en vérité [eva] grands guerriers sur char [mahārathāḥ].
asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama
nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te
1-7 Mais [tu], ô toi le meilleur des "deux-fois-nés" {des brāhmaṇe} [dvijottama], reconnais aussi {écoute attentivement} [nibodha] ceux [tān] qui [ye] se distinguent [viśiṣṭāḥ] le plus parmi les nôtres [asmākaṁ]. Je vais te nommer [tān bravīmi te] les chefs [nāyakāḥ] de mon [mama] armée [sainyasya] pour que tu puisses les connaître {pour ton information} [saṁjñārthaṁ].
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ
1-8 Toi-même [bhavān], Bhīṣma [bhīṣmaḥ] et Karṇa [karṇaḥ ca], ainsi que Kṛpa [kṛpaḥ ca], vainqueur [jayaḥ] dans la bataille [samitiṁ], Aśvatthāman [aśvatthāmā] et Vikarṇa [vikarṇaḥ ca] ainsi que le fils de Somadatta [saumadattiḥ] et Jayadratha [jayadrathaḥ].
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ
1-9 Et beaucoup [bahavaḥ] d'autres [anye ca] héros [śūrāḥ], qui ont risqué {qui ont abandonné} [tyaktvā] leur vie [jīvitāḥ] pour moi [madarthe]; combattant avec des armes [śastra praharaṇāḥ] variées [nānā], tous [sarve] sont habiles {sont experts} [viśāradāḥ] dans l'art de la guerre [yuddha].
aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam
paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam
1-10 Notre [asmākaṁ] armée [balaṁ], illimitée {insuffisante - inadaptée} [aparyāptaṁ], est commandée {est protégée} [abhirakṣitaṁ] par Bhīṣma; mais [tu] l'armée [balaṁ] d'en face [eteṣāṁ], limitée {suffisante - adaptée} [paryāptaṁ] est commandée [abhirakṣitaṁ] par Bhīma.
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi
1-11 C'est pourquoi vous tous [ca sarveṣu], ô Seigneurs [bhavantaḥ], sur tout le front de bataille [ayaneṣu], établis [avasthitāḥ] chacun à votre rang respectif [yathābhāgaṁ], protégez [abhirakṣantu] seulement [eva hi] Bhīṣma [bhīṣmaṁ].
tasya sañjanayanharṣaṁ kuruvṛddhaḥ pitāmahaḥ
siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān
1-12 Afin de réjouir (Duryodhana) [tasya sañjanayan harṣaṁ], l'Ancien [vṛddhaḥ] des Kuru (Bhīṣma), le vénérable [pratāpavān] ancêtre [pitāmahaḥ], poussa un rugissement [vinadya uccaiḥ] pareil à celui d'un lion [siṁha nādaṁ] et souffla [dadhmau] dans sa conque [śaṅkhaṁ].
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ
sahasaivābhyahanyanta sa śabdastumulo'bhavat
1-13 Alors [tataḥ] subitement [sahasā], conques [śaṅkhāḥ], timbales [bheryaḥ], tambourins [paṇava], tambours de guerre [ānaka] et cornes [gomukhāḥ] retentirent puissamment [abhyahanyanta]. Ce fut [saḥ abhavat] un son {un fracas} [śabdaḥ] tumultueux {bruyant} [tumulaḥ].
tataḥ śvetairhayairyukte mahati syandane sthitau
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ
1-14 Alors [tātaḥ] debout [sthitau] sur leur grand {sur leur magnifique} [mahati] char [syandane] attelé [yukte] de chevaux [hayaiḥ] blancs [śvetaiḥ], Mādhava [mādhavaḥ] et le fils de Pāṇḍu [pāṇḍavaḥ ca] soufflèrent [pradadhmatuḥ] aussi [eva] dans leur conque [śaṅkhau] divine {splendide} [divyau].
pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ
1-15 Hṛṣīkeśa [hṛṣīkeśaḥ] (souffla dans la conque) Pāñcajanya [pāñcajanyaṁ], Dhanañjaya [dhanañjayaḥ], dans Devadatta [devadattaṁ], et Vṛkodara {Bhīma (au ventre de loup)} [vṛkodaraḥ], aux prouesses terrifiantes [bhīma karma], souffla [dadhmau] dans la grande conque [mahat śaṅkhaṁ] Pauṇḍra [pauṇḍraṁ].
anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau
1-16 Le roi {le prince} [rājā] Yudhiṣṭhira [yudhiṣṭhiraḥ], fils [putraḥ] de Kuntī, (souffla) dans sa conque Anantavijaya [anantavijayaṁ]; Nakula [nakulaḥ] et Sahadeva [sahadevaḥ], dans leurs conques Sughoṣa et Maṇipuṣpaka [Maṇipuṣpakau].
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ
1-17 Le roi de kāśi [kāśyaḥ], premier entre les archers {le grand archer} [parameṣvāsaḥ], Śikhaṇḍin [śikhaṇḍī] au grand char [mahārathaḥ], Dhṛṣṭadyumna [dhṛṣṭadyumnaḥ], Virāṭa [virāṭaḥ] et l'invincible {l'invaincu} [aparājitaḥ] Sātyaki [sātyakiḥ],
drupado draupadeyāśca sarvaśaḥ pṛthivīpate
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak
1-18 Drupada [drupadaḥ] ainsi que les fils de Draupadī [draupadeyāḥ ca], et le fils de Subhadrā [saubhadraḥ ca] aux bras puissants [mahābāhuḥ], ô Roi de la terre [pṛthivīpate], tous ensemble [sarvaśaḥ], soufflèrent [dadhmuḥ] dans leurs conques [śaṅkhān] respectives [pṛthak pṛthak].
sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat
nabhaśca pṛthivīṁ caiva tumulo'bhyanunādayan
1-19 Ce bruit {ce son} [saḥ ghoṣaḥ] tumultueux {terrifiant} [tumulaḥ], retentissant dans {résonnant dans} [abhyanunādayan] le ciel [nabhaḥ] et la terre [pṛthivīṁ], déchira [vyadārayat] le cœur [hṛdayāni] des fils de Dhṛtarāṣṭra [dhārtarāṣṭrāṇāṁ].
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ
1-20 Alors [atha] voyant [dṛṣṭvā] les fils de Dhṛtarāṣṭra [dhārtarāṣṭrān] alignés pour le combat [vyavasthitān], et les projectiles prêts à être lancés [pravṛtte śastra sampāte], le fils de Pāṇḍu [pāṇḍavaḥ], dont l'étendard portait l'image de Hanumān {celui dont son emblème est un singe} [kapidhvajaḥ], saisit {leva} [udyamya] son arc [dhanuḥ],
hṛṣīkeśaṁ tadā vākyamidamāha mahīpate
arjuna uvāca
senayorubhayormadhye rathaṁ sthāpaya me'cyuta
1-21 Et adressa [āha], ô Roi [mahīpate], ces [idaṁ] paroles [vākyaṁ] à Hṛṣīkeśa [hṛṣīkeśaṁ]. Arjuna dit [arjuna uvāca]: "Arrête {place} [sthāpaya], ô Acyuta, mon [me] char [rathaṁ] entre [madhye] les deux [ubhayoḥ] armées [senayoḥ].
yāvadetānnirikṣe'haṁ yoddhukāmānavasthitān
kairmayā saha yoddhavyamasmin raṇasamudyame
1-22 Afin que [yāvat] je puisse observer [ahaṁ nirīkṣe] ceux [etān] qui se tiennent ici [avasthitān] impatients à combattre [yoddhukāmān], et contre lesquels [kaiḥ saha] il me [mayā] faudra lutter [yoddhavyaṁ] dans un grand effort [asmin samudyame] de bataille [raṇa].
yotsyamānānavekṣe'haṁ ya ete'tra samāgatāḥ
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ
1-23 Je [ahaṁ] veux observer {veux voir} [avekṣe] ceux qui sont ici assemblés [ye ete atra samāgatāḥ], prêts à se battre [yotsyamānān], impatients d’accomplir [cikīrṣavaḥ] dans la bataille [yuddhe] ce qui est cher [priya] au fils malveillant {faible d'esprit} [durbuddheḥ] de Dhṛtarāṣṭra" [dhārtarāṣṭrasya].
sañjaya uvāca
evamukto hṛṣīkeśo guḍākeśena bhārata
senayorubhayormadhye sthāpayitvā rathottamam
1-24 Sañjaya dit: Ô Bhārata, ainsi invoqué [evaṁ uktaḥ] par Guḍākeśa, Hṛṣīkeśa conduisit {plaça} [sthāpayitvā] le char magnifique {le char sans égal} [ratha uttamaṁ] entre [madhye] les deux [ubhayoḥ] armées [senayoḥ],
bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām
uvāca pārtha paśyaitānsāmavetānkurūniti
1-25 En face [pramukhataḥ] de Bhīṣma et Droṇa et de tous [sarveṣāṁ] les rois {les souverains} [kṣitām] de la terre [mahī], et dit: "Pārtha, regarde {contemple} [paśya] ces [etān] Kuru [kurūn] assemblés" [samavetān].
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān
ācāryānmātulānbhrātṛnputrānpautrānsakhīṁstathā
1-26 Alors le Fils de Pṛthā [tatra pārthaḥ] vit [apaśyat], en rang de bataille {devant lui} [sthitān], des pères [pitṛn], des grands-pères [pitāmahān], des maîtres [ācāryān], des oncles maternels [mātulān], des frères [bhrātṛn], des fils [putrān], des petits-fils [pautrān] et encore beaucoup [tathā] d'amis [sakhīn].
śvaśurānsuhṛdaścaiva senayorubhayorapi
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān
1-27 Des beaux-pères [śvaśurān] ainsi que [ca eva] des partisans [suhṛdaḥ], parmi [api] les deux [ubhayoḥ] armées [senayoḥ]. Ayant vu [samīkṣya] tous [sarvān] ces [tān] parents [bandhūn] alignés pour le combat {ainsi présents} [avasthitān], le fils de Kuntī [saḥ kaunteyaḥ],
kṛpayā parayāviṣṭo viṣīdannidamabravīt
arjuna uvāca
dṛṣṭvemaṁ svajanaṁ kṛṣṇa yuyutsuṁ samupasthitam
1-28 Tout pénétré {tout possédé} [āviṣṭaḥ] par une extrême [parayā] compassion {pitié} [kṛpayā], dit ceci [idaṁ abravīt] plein de chagrin {avec tristesse} [viṣīdan]. Arjuna dit [arjuna uvāca]: "Ô Kṛṣṇa, voyant [dṛṣṭvā] tous mes [imaṁ] proches [svajanaṁ] rassemblés {présents} [samupasthitaṁ], prêts à se battre [yuyutsuṁ],
sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati
vepathuśca śarīre me romaharṣaśca jāyate
1-29 Mes membres [gātrāṇi] défaillent [sīdanti], ma bouche [mukhaṁ] se dessèche [pariśuṣyati] et, mon corps [śarīre] tremble [vepathuḥ], mes poils se hérissent [romaharṣaḥ jāyate],
gāṇḍīvaṁ sraṁsate hastāttvakcaiva paridahyate
na ca śaknomyavasthātuṁ bhramatīva ca me manaḥ
1-30 L'arc Gāṇḍīva [gāṇḍīvaṁ] tombe {glisse} [sraṁsate] de ma main [hastāt] et la peau [tvak] me brûle [paridahyate]. Je ne suis plus capable [na ca śaknomi] de me tenir tranquille [avasthātuṁ] et mon esprit [ca me manaḥ], en vérité [iva], est pris de vertige {est troublé} [bhramati].
nimittāni ca paśyāmi viparītāni keśava
na ca śreyo'nupaśyāmi hatvā svajanamāhave
1-31 Je vois [paśyāmi] des présages [nimittāni] défavorables {funestes} [viparītāni], ô Keśava, et je ne vois {et je ne perçois} aucun bien [na ca śreyaḥ anupaśyāmi] à tuer [hatvā] les miens {mes proches} [svajanaṁ] dans ce combat [āhave].
na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca
kiṁ no rājyena govinda kiṁ bhogairjīvitena vā
1-32 Je ne désire pas [na kāṅkṣe] la victoire [vijayaṁ], ô Kṛṣṇa, ni un royaume [na ca rājyaṁ] ni les plaisirs [sukhāni ca]. Que [kiṁ] sont pour nous [naḥ], ô Govinda, les richesses {les jouissances} [bhogaiḥ], un royaume [rājyena], ou même [vā] la vie [jīvitena]?
yeṣāmarthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca
ta ime'vasthitā yuddhe prāṇāṁstyaktvā dhanāni ca
1-33 Ceux [yeṣāṁ] pour qui nous avons désiré [arthe kāṅkṣitaṁ naḥ] un royaume [rājyaṁ], la richesse {des jouissances} [bhogāḥ] et des plaisirs [sukhāni], sont là, prêts [te ime avasthitāḥ] à se battre [yuddhe] après avoir renoncé {après avoir risqué} [tyaktvā] à leur vie [prāṇān] et à leurs biens {et à leurs possessions} [dhanāni ca].
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā
1-34 Les maîtres [ācāryāḥ], les pères [pitaraḥ] et aussi les fils [putrāḥ tathā eva ca], les aïeuls [pitāmahāḥ], les oncles [mātulāḥ], les beaux-pères [śvaśūrāḥ], les petits-fils [pautrāḥ], les gendres [śyālāḥ] et autres [tathā] parents [sambandhinaḥ].
etānna hantumicchāmi ghnato'pi madhusūdana
api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte
1-35 Ô Madhusūdana, même si je devais être tué moi-même [ghnataḥ api], je ne veux [na icchāmi] les [etān] tuer [hantuṁ], même pour [api hetoḥ] régner {la souveraineté} [rājyasya] sur les trois mondes [trailokya] et combien moins encore [kiṁ nu] pour régner sur la terre [mahī kṛte].
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana
pāpamevāśrayedasmānhatvaitānātatāyinaḥ
1-36 Quel [kā] plaisir {satisfaction} [prītiḥ] pourrions-nous avoir [syāt naḥ], ô Janārdana, à tuer [nihatya] les fils de Dhṛtarāṣṭra [dhārtarāṣṭrān]? Nous commettrions [āśrayet asmān] un péché [pāpaṁ] en tuant [hatvā] ces [etān] criminels {agresseurs} [ātatāyinaḥ].
tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsvabāndhavān
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava
1-37 Par conséquent [tasmāt], il ne serait pas juste {pas digne} [na ārhāḥ] pour nous [vayaṁ] de tuer [hantuṁ] les fils de Dhṛtarāṣṭra [dhārtarāṣṭrān], nos proches [sva bāndhavān]. Car comment [hi kathaṁ], en tuant [hatvā] ceux de notre parenté [svajanaṁ], pourrions-nous être [syāma] heureux [sukhinaḥ], ô Mādhava?
yadyapyete na paśyanti lobhopahatacetasaḥ
kulakṣayakṛtaṁ doṣaṁ mitradrohe ca pātakam
1-38 Même si [yadyapi] eux [ete], dont l'esprit {dont le cœur} [cetasaḥ] est affecté par {est aveuglé par} [upahata] la convoitise [lobha], ne voient aucun [na paśyanti] mal [doṣaṁ] à apporter la destruction [kṛtaṁ kṣaya] dans la famille [kula] et aucun péché {et aucun crime} [pātakaṁ] à trahir leurs amis [mitra drohe],
kathaṁ na jñeyamasmābhiḥ pāpādasmānnivartitum
kulakṣayakṛtaṁ doṣaṁ prapaśyadbhirjanārdana
1-39 Comment [kathaṁ] ne saurions-nous pas [na jñeyaṁ] nous abstenir {nous détourner} [nivartituṁ] de cette [asmāt] méchanceté {de ce péché} [pāpāt], ô Janārdana, nous [asmābhiḥ] qui voyons clairement [prapaśyadbhiḥ] le mal [doṣaṁ] que provoque [kṛtaṁ] la ruine {la destruction} [kṣaya] de la famille [kula]?
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ
dharme naṣṭe kulaṁ kṛtsnamadharmo'bhibhavatyuta
1-40 La famille [kula] détruite [kṣaye], les immémoriales {les antiques} [sanātanāḥ] traditions familiales {dharma familiaux} [kuladharmāḥ] disparaissent {périssent} [praṇaśyanti]; par la disparition {par la destruction} [naṣṭe] du dharma [dharme], l'adharma {le désordre} [adharmaḥ] domine {envahit} [abhibhavati] alors [uta] la famille [kulaṁ] tout entière [kṛtsnaṁ].
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ
1-41 Quand l'absence du dharma [adharma] domine {prévaut} [abhibhavāt], ô Kṛṣṇa, les femmes de la famille [kula striyaḥ] se corrompent [praduṣyanti]; quand les femmes [strīṣu] sont corrompues {deviennent impures} [duṣṭāsu], ô Vārṣṇeya, le mélange {la confusion} des castes [varṇasaṅkaraḥ] se produit [jāyate].
saṅkaro narakāyaiva kulaghnānāṁ kulasya ca
patanti pitaro hyeṣāṁ luptapiṇḍodakakriyāḥ
1-42 Ce mélange {cette confusion} (des castes) [saṅkaraḥ] conduit à l'enfer [narakāya eva] les destructeurs [ghnānāṁ] de la famille [kula] et la famille elle même [kulasya ca], car les ancêtres, [pitaraḥ hi eṣāṁ] tombent {périssent} [patanti], étant privés [lupta] des cérémonies {des offrandes} [kriyāḥ] du piṇḍodaka {(boulettes de riz et de l'eau)}.
doṣairetaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ
1-43 Les méfaits [etaiḥ doṣaiḥ] des destructeurs [ghnānāṁ] de la famille [kula], provoquant [kārakaiḥ] la confusion des castes [varṇasaṅkara], détruisent {éteignent} [utsādyante] les dharma [dharmāḥ] immémoriaux {éternels} [śāśvatāḥ] de la caste [jātidharmāḥ] et de la famille [kuladharmāḥ].
utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana
narake niyataṁ vāso bhavatītyanuśuśruma
1-44 Et nous avons entendu dire [iti anuśuśruma], ô Janārdana, que vivre [vāsaḥ] en enfer [narake] est [bhavati] inévitable [niyataṁ] pour les hommes [manuṣyāṇāṁ] dont les dharma familiaux [kuladharmāṇāṁ] ont été détruits [utsanna].
aho bata mahatpāpaṁ kartuṁ vyavasitā vayam
yadrājyasukhalobhena hantuṁ svajanamudyatāḥ
1-45 Hélas [aho bata], nous sommes résolus {nous sommes décidés} [vyavāsitāḥ] à commettre [kartuṁ] un grand [mahat] crime {péché} [pāpaṁ] car nous [vayaṁ] sommes prêts [udyatāḥ] à tuer [kartuṁ] nos parents [svajanaṁ] par convoitise [lobhena] pour les plaisirs [sukha] d'un royaume [rājya].
yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṁ bhavet
1-46 Il vaudrait [bhavet] mieux [kṣemataraṁ] pour moi [māṁ] que je sois tué [hanyuḥ], sans défense {sans résistance} [apratīkāraṁ] et désarmé [aśastraṁ], dans la bataille [raṇe] par les fils armés de Dhṛtarāṣṭra" [śastrapāṇayaḥ dhārtarāṣṭrāḥ].
sañjaya uvāca
evamuktvārjunaḥ saṅkhye rathopastha upāviśat
visṛjya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ
1-47 Sañjaya dit: Ayant parlé ainsi [evaṁ uktvā] au moment de la bataille [saṁkhye], Arjuna [arjunaḥ] s'assit [upaviśat] sur le siège [upasthe] de son char [ratha], lâchant {jetant} [visṛjya] son arc [cāpaṁ] et ses flèches [sa śaraṁ], l'esprit [mānasaḥ] accablé [saṁvigna] par la douleur {par le chagrin} [śoka].
om tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde arjunaviṣādayogo nāma prathamo'dhyāyaḥ||1||
ॐ तत् सत्
Ainsi, dans l'Upaniṣad de la Glorieuse Bhagavad-Gītā, dans la Science de l'Absolu, dans l'Écriture du Yoga, dans le Dialogue entre le Seigneur Kṛṣṇa et Arjuna, s'achève le premier chapitre, intitulé: le Yoga du désarroi d'Arjuna ou arjuna viṣāda yoga.